Vishesh  
 
 


   Share  family



   Print   



 
Home > Sahsatra Namawali > Hanuman Sahsatra Namawali
 
   
श्री हनुमत्सहस्त्र नामावली

 

Hanuman
श्रीहनुमत्सहस्त्रनामस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः हनुमान देवता, अनुष्टुप छन्द, ह्रां बीजं श्रीं शक्ति, श्रीहनुमत्प्रीत्यर्थंतद्सहस्त्रनामभिरमुकसंख्यार्थ पुष्पादिद्रव्य समर्पणे विनियोगः । ध्यानःध्यायेद् बालदिवाकरद्युतिनिभ देवारिदर्पापहंदेवेन्द्रमुखप्रशा्तयकसं देदीप्यमान रुचा।
सुग्रीवादिसमतवानरयुतं सुव्यक्ततत्त्वप्रियंसंरक्तारुणलोचनं पवनजं पीताम्बरालंकृतम्, उद्यदादित्यसंकाशमुदारभुजविक्रमम् । कन्दर्पकोटिलावण्य सर्वविद्याविशारदम् ।।
श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् । अभयं वरदं दोर्म्मा चिन्तयेन्मारुतात्मजम्।।

ॐ हनुमते नमः | ॐ श्री प्रदाय नमः | ॐ वायु पुत्राय नमः | ॐ रुद्राय नमः |
ॐ अनघाय नमः | ॐ अजराय नमः | ॐ अमृत्यवे नमः | ॐ वीरवीराय नमः |
ॐ ग्रामावासाय नमः | ॐ जनाश्रयाय नमः | ॐ धनदाय नमः | ॐ निर्गुणाय नमः |
ॐ अकायाय नमः | ॐ वीराय नमः | ॐ निधिपतये नमः | ॐ मुनये नमः |
ॐ पिंगाक्षाय नमः | ॐ वरदाय नमः | ॐ वाग्मीने नमः ।ॐ सीताशोकविनाशाय नमः |
ॐ शिवाय नमः | ॐ शर्वाय नमः | ॐ पराय नमः | ॐ अव्यक्ताय नमः |
ॐ व्यक्ताव्यक्ताय नमः | ॐ रसाधराय नमः | ॐ पिंगकेशाय नमः | ॐ पिंगरोमम्णे नमः ।
ॐ श्रुतिगम्याय नमः | ॐ सनातनाय नमः | ॐ अनादये नमः | ॐ भगवते नमः |
ॐ देवाय नमः | ॐ विश्वहेतवे नमः | ॐ निरामयाय नमः | ॐ आरोग्यकर्त्रे नमः ।
ॐ विश्वेशाय नमः | ॐ विश्वनाथाय नमः | ॐ हरीश्वराय नमः | ॐ भर्गाय नमः |
ॐ रामाय नमः | ॐ रामभक्ताय नमः | ॐ कल्याणाय नमः | ॐ प्रकृतिस्थिराय नमः |
ॐ विश्वम्भराय नमः | ॐ विश्वमूर्तये नमः | ॐ विश्वाकाराय नमः | ॐ विश्वदाय नमः |
ॐ विश्वात्मने नमः | ॐ विश्वसेव्याय नमः | ॐ विश्वाय नमः | ॐ विश्वराय नमः |
ॐ रवये नमः | ॐ विश्वचेष्टाय नमः | ॐ विश्वगम्याय नमः | ॐ विश्वध्येयाय नमः |
ॐ कलाधराय नमः | ॐ प्लवंगमाय नमः | ॐ कपिश्रेष्टाय नमः | ॐ ज्येष्ठाय नमः ।
ॐ विद्यावते नमः | ॐ वनेचराय नमः | ॐ बालाय नमः | ॐ वृद्धाय नमः | ॐ यूने नमः ।
ॐ तत्त्वाय नमः | ॐ तत्त्वगम्याय नमः | ॐ सख्ये नमः | ॐ अजाय नमः |
ॐ अन्जनासूनवे नमः | ॐ अव्यग्राय नमः | ॐ ग्रामख्याताय नमः | ॐ धराधराय नमः |
ॐ भूर्लोकाय नमः | ॐ भुवर्लोकाय नमः ।ॐ स्वर्लोकाय नमः | ॐ महर्लोकाय नमः |
ॐ जनलोकय नमः | ॐ तपसे नमः | ॐ अव्ययाय नमः | ॐ सत्ययाय नमः |
ॐ ओंकारगम्याय नमः | ॐ प्रणवाय नमः | ॐ व्यापकाय नमः | ॐ अमलाय नमः |
ॐ शिवाय नमः | ॐ धर्मप्रतिष्ठात्रे नमः ।ॐ रामेष्टाय नमः | ॐ फाल्गुणप्रियाय नमः |
ॐ गोष्पदिने नमः | ॐ कृतवारीशाय नमः | ॐ पूर्णकामाय नमः | ॐ धराधिपाय नमः |
ॐ रक्षोघ्नाय नमः | ॐ पुण्डरीकाक्षाय नमः | ॐ शरणागतवत्सलाय नमः |
ॐ जानकीप्राणदात्रे नमः | ॐ रक्षःप्राणहारकाय नमः | ॐ पूर्णाय नमः ।ॐ सत्याय नमः|
ॐ पीतवाससे नमः ।ॐ दिवाकरसमप्रभाय नमः | ॐ देवोद्यानविहारीणे नमः ।
ॐ देवताभयभञ्जनाय नमः ।ॐ भक्तोदयाय नमः ।ॐ भक्तलब्धाय नमः ।
ॐ भक्तपालनतत्पराय नमः ।ॐ द्रोणहर्षाय नमः ।ॐ शक्तिनेत्राय नमः ।ॐ शक्तये नमः |
ॐ राक्षसमारकाय नमः | ॐ अक्षघ्नाय नमः | ॐ रामदूताय नमः |
ॐ शाकिनीजीवहारकाय नमः | ॐ बुबुकारहतारातये नमः |ॐ गर्वाय नमः |
ॐ पर्वतमर्दनाय नमः | ॐ हेतवे नमः | ॐ अहेतवे नमः | ॐ प्रांशवे नमः |
ॐ विश्वभर्ताय नमः ।ॐ जगद्गुरवे नमः | ॐ जगन्नेत्रे नमः ।ॐ जगन्नथाय नमः |
ॐ जगदीशाय नमः | ॐ जनेश्वराय नमः | ॐ जगद्धिताय नमः ।ॐ हरये नमः |
ॐ श्रीशाय नमः | ॐ गरुडस्मयभंजनाय नमः | ॐ पार्थध्वजाय नमः | ॐ वायुपुत्राय नमः |
ॐ अमितपुच्छाय नमः | ॐ अमितविक्रमाय नमः | ॐ ब्रह्मपुच्छाय नमः |
ॐ परब्रह्मपुच्छाय नमः | ॐ रामेष्टकारकाय नमः | ॐ सुग्रीवादियुताय नमः |
ॐ ज्ञानिने नमः ।ॐ वानराय नमः | ॐ वानरेश्वराय नमः | ॐ कल्पस्थायिने नमः ।
ॐ चिरंजीविने नमः ।ॐ तपनाय नमः | ॐ सदाशिवाय नमः | ॐ सन्नताय नमः |
ॐ सद्गते नमः | ॐ भुक्तिमुक्तिदाय नमः | ॐ कीर्तिदायकाय नमः | ॐ कीर्तये नमः |
ॐ कीर्तिप्रदाय नमः | ॐ समुद्राय नमः | ॐ श्रीप्रदाय नमः | ॐ शिवाय नमः |
ॐ भक्तोदयाय नमः ।ॐ भक्तगम्याय नमः ।ॐ भक्तभाग्यप्रदायकाय नमः ।
ॐ उदधिक्रमणाय नमः | ॐ देवाय नमः | ॐ संसारभयनाशनाय नमः |
ॐ वार्धिबंधनकृदाय नमः ।ॐ विश्वजेताय नमः ।ॐ विश्वप्रतिष्ठिताय नमः | ॐ लंकारये नमः | ॐ कालपुरुषाय नमः | ॐ लंकेशगृह भंजनाय नमः | ॐ भूतावासाय नमः |
ॐ वासुदेवाय नमः | ॐ वसवे नमः |ॐ त्रिभुवनेश्वराय नमः | ॐ श्रीरामरुपाय नमः |
ॐ कृष्णस्तवे नमः | ॐ लंकाप्रासादभंजकाय नमः | ॐ कृष्णाय नमः |
ॐ कृष्णस्तुताय नमः | ॐ शान्ताय नमः | ॐ शान्तिदाय नमः |
ॐ विश्वपावनाय नमः | ॐ विश्वभोक्त्रे नमः ।ॐ मारिघ्नाय नमः | ॐ ब्रह्मचारिणे नमः ।
ॐ जितेन्द्रियाय नमः | ॐ ऊर्ध्वगाय नमः | ॐ लान्गुलिने नमः ।ॐ मालिने नमः।
ॐ लान्गूलाहतराक्षसाय नमः | ॐ समीरतनुजाय नमः | ॐ वीराय नम...
   
 
 
होम | अबाउट अस | आरती संग्रह | चालीसा संग्रह | व्रत व त्यौहार | रामचरित मानस | श्रीमद्भगवद्गीता | वेद | व्रतकथा | विशेष